Original

द्वेषायुधं क्रोधविकीर्णबाणं व्यापादम् अन्तःप्रसवं सपत्नम् ।मैत्रीपृषत्कैर् धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर् जघान ॥ ३९ ॥

Segmented

स लोभ-चापम् परिकल्प-बाणम् रागम् महा-वैरिणम् अल्प-शेषम् काय-स्वभाव-अधिगतैः बिभेद योग-आयुध-अस्त्रैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लोभ लोभ pos=n,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
परिकल्प परिकल्प pos=n,comp=y
बाणम् बाण pos=n,g=m,c=2,n=s
रागम् राग pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वैरिणम् वैरिन् pos=n,g=m,c=2,n=s
अल्प अल्प pos=a,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
काय काय pos=n,comp=y
स्वभाव स्वभाव pos=n,comp=y
अधिगतैः अधिगम् pos=va,g=n,c=3,n=p,f=part
बिभेद भिद् pos=v,p=3,n=s,l=lit
योग योग pos=n,comp=y
आयुध आयुध pos=n,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p