Original

स लोभचापं परिकल्पबाणं रागं महावैरिणम् अल्पशेषम् ।कायस्वभावाधिगतैर् बिभेद योगायुधास्त्रैर् अशुभापृषत्कैः ॥ ३८ ॥

Segmented

स काम-राग-प्रतिघौ स्थिर-आत्मा तेन एव योगेन तनू चकार कृत्वा महा-उरस्क-तनुः तनू तौ प्राप द्वितीयम् फलम् आर्य-धर्मे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
राग राग pos=n,comp=y
प्रतिघौ प्रतिघ pos=n,g=m,c=2,n=d
स्थिर स्थिर pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
योगेन योग pos=n,g=m,c=3,n=s
तनू तनु pos=a,g=m,c=2,n=d
चकार कृ pos=v,p=3,n=s,l=lit
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
उरस्क उरस्क pos=n,comp=y
तनुः तनु pos=n,g=m,c=1,n=s
तनू तनु pos=a,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
प्राप प्राप् pos=v,p=3,n=s,l=lit
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
आर्य आर्य pos=a,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s