Original

स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार ।कृत्वा महोरस्कतनुस् तनू तौ प्राप द्वितीयं फलम् आर्यधर्मे ॥ ३७ ॥

Segmented

त्वक् स्नायु-मेदः-रुधिर-अस्थि-मांस-केश-आदिना अमेध्य-गणेन पूर्णम् ततः स कायम् समवेक्षमाणः सारम् विचिन्त्य अणु अपि न उपलेभे

Analysis

Word Lemma Parse
त्वक् त्वच् pos=i
स्नायु स्नायु pos=n,comp=y
मेदः मेदस् pos=n,comp=y
रुधिर रुधिर pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
मांस मांस pos=n,comp=y
केश केश pos=n,comp=y
आदिना आदि pos=n,g=m,c=3,n=s
अमेध्य अमेध्य pos=a,comp=y
गणेन गण pos=n,g=m,c=3,n=s
पूर्णम् पृ pos=va,g=m,c=2,n=s,f=part
ततः ततस् pos=i
pos=i
कायम् काय pos=n,g=m,c=2,n=s
समवेक्षमाणः समवेक्ष् pos=va,g=m,c=1,n=s,f=part
सारम् सार pos=n,g=n,c=2,n=s
विचिन्त्य विचिन्तय् pos=vi
अणु अणु pos=a,g=n,c=2,n=s
अपि अपि pos=i
pos=i
उपलेभे उपलभ् pos=v,p=3,n=s,l=lit