Original

त्वक्स्नायुमेदोर्दुहिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम् ।ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्व् अपि नोपलेभे ॥ ३६ ॥

Segmented

स नाशकैः दृष्टि-गतैः विमुक्तः पर्यन्तम् आलोक्य पुनर्भवस्य भक्त्वा घृणाम् क्लेश-विजृम्भितेषु मृत्योः न तत्रास न दुर्गतिभ्यः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाशकैः नाशक pos=a,g=m,c=3,n=p
दृष्टि दृष्टि pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
पर्यन्तम् पर्यन्त pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
पुनर्भवस्य पुनर्भव pos=n,g=m,c=6,n=s
भक्त्वा भञ्ज् pos=vi
घृणाम् घृणा pos=n,g=f,c=2,n=s
क्लेश क्लेश pos=n,comp=y
विजृम्भितेषु विजृम्भित pos=n,g=n,c=7,n=p
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
pos=i
तत्रास त्रस् pos=v,p=3,n=s,l=lit
pos=i
दुर्गतिभ्यः दुर्गति pos=n,g=f,c=5,n=p