Original

स नाशकैर् दृष्टिगतैर् विमुक्तः पर्यन्तम् आलोक्य पुनर्भवस्य ।भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर् न तत्रास न दुर्गतिभ्यः ॥ ३५ ॥

Segmented

आर्येण मार्गेण तथा एव मुक्तः तथागतम् तत्त्व-विद् आर्य-तत्त्वः अनुस्मरन् पश्यति काय-साक्षी मैत्र्या च सर्व-ज्ञ-तया च तुष्टः

Analysis

Word Lemma Parse
आर्येण आर्य pos=a,g=m,c=3,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
तथागतम् तथागत pos=n,g=m,c=2,n=s
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
आर्य आर्य pos=a,comp=y
तत्त्वः तत्त्व pos=n,g=m,c=1,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
पश्यति पश् pos=v,p=3,n=s,l=lat
काय काय pos=n,comp=y
साक्षी साक्षिन् pos=n,g=m,c=1,n=s
मैत्र्या मैत्री pos=n,g=f,c=3,n=s
pos=i
सर्व सर्व pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
pos=i
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part