Original

आर्येण मार्गेण तथैव मुक्तस् तथागतं तत्त्वविद् आर्यतत्त्वः ।अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया च तुष्टः ॥ ३४ ॥

Segmented

यथा उपदेशेन शिवेन मुक्तो रोगात् अरोगः भिषजम् कृतज्ञः अनुस्मरन् पश्यति चित्त-दृष्ट्या मैत्र्या च शास्त्र-ज्ञ-तया च तुष्टः

Analysis

Word Lemma Parse
यथा यथा pos=i
उपदेशेन उपदेश pos=n,g=m,c=3,n=s
शिवेन शिव pos=a,g=m,c=3,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
रोगात् रोग pos=n,g=m,c=5,n=s
अरोगः अरोग pos=a,g=m,c=1,n=s
भिषजम् भिषज् pos=n,g=m,c=2,n=s
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
पश्यति पश् pos=v,p=3,n=s,l=lat
चित्त चित्त pos=n,comp=y
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
मैत्र्या मैत्री pos=n,g=f,c=3,n=s
pos=i
शास्त्र शास्त्र pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
pos=i
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part