Original

यथोपदेशेन शिवेन मुक्तो रोगाद् अरोगो भिषजं कृतज्ञः ।अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः ॥ ३३ ॥

Segmented

शान्तम् शिवम् निर्जरसम् विरागम् निःश्रेयसम् पश्यति यः च धर्मम् तस्य उपदेष्टारम् अथा आर्य-वर्यम् स प्रेक्षते बुद्धम् अवाप्त-चक्षुः

Analysis

Word Lemma Parse
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
शिवम् शिव pos=a,g=m,c=2,n=s
निर्जरसम् निर्जरस् pos=a,g=m,c=2,n=s
विरागम् विराग pos=a,g=m,c=2,n=s
निःश्रेयसम् निःश्रेयस pos=a,g=m,c=2,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उपदेष्टारम् उपदेष्टृ pos=n,g=m,c=2,n=s
अथा अथ pos=i
आर्य आर्य pos=a,comp=y
वर्यम् वर्य pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रेक्षते प्रेक्ष् pos=v,p=3,n=s,l=lat
बुद्धम् बुद्ध pos=n,g=m,c=2,n=s
अवाप्त अवाप् pos=va,comp=y,f=part
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s