Original

यो हि प्रवृत्तिं नियताम् अवैति नैवान्यहेतोर् इह नाप्य् अहेतोः ।प्रतीत्य तत् तत् समवैति तत् तत् स नैष्ठिकं पश्यति यश् च धर्मम् ।तस्योपदेष्टारम् अथार्यवर्यं स प्रेक्षते बुद्धम् अवाप्तचक्षुङ् ॥ ३२ ॥

Segmented

यो हि प्रवृत्तिम् नियताम् अवैति न एवा अन्य-हेतोः इह न अपि अहेतोः प्रतीत्य तत् तत् समवैति तत् तत् स नैष्ठिकम् पश्यति धर्मम् आर्यम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
नियताम् नियम् pos=va,g=f,c=2,n=s,f=part
अवैति अवे pos=v,p=3,n=s,l=lat
pos=i
एवा एव pos=i
अन्य अन्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
इह इह pos=i
pos=i
अपि अपि pos=i
अहेतोः अहेतु pos=n,g=m,c=5,n=s
प्रतीत्य प्रती pos=vi
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समवैति समवे pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नैष्ठिकम् नैष्ठिक pos=a,g=m,c=2,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
आर्यम् आर्य pos=a,g=m,c=2,n=s