Original

दार्ढ्यात् प्रसादस्य धृतेः स्थिरत्वात् सत्येष्व् असंमूढतया चतुर्षु ।शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव ॥ २९ ॥

Segmented

दार्ढ्यात् प्रसादस्य धृतेः स्थिर-त्वात् सत्येषु असंमूढ-तया चतुर्षु शीलस्य च अच्छिद्र-तया उत्तमस्य निःसंशयो धर्म-विधौ बभूव

Analysis

Word Lemma Parse
दार्ढ्यात् दार्ढ्य pos=n,g=n,c=5,n=s
प्रसादस्य प्रसाद pos=n,g=m,c=6,n=s
धृतेः धृति pos=n,g=f,c=6,n=s
स्थिर स्थिर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सत्येषु सत्य pos=n,g=n,c=7,n=p
असंमूढ असंमूढ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
चतुर्षु चतुर् pos=n,g=n,c=7,n=p
शीलस्य शील pos=n,g=n,c=6,n=s
pos=i
अच्छिद्र अच्छिद्र pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
उत्तमस्य उत्तम pos=a,g=m,c=6,n=s
निःसंशयो निःसंशय pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit