Original

स दर्शनाद् आर्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् ।प्रत्यात्मिकाच् चापि विशेषलाभात् प्रत्यक्षतो ज्ञानिसुखस्य चैव ॥ २८ ॥

Segmented

स दर्शनात् आर्य-चतुष्टयस्य क्लेश-एक-देशस्य च विप्रयोगात् प्रत्यात्मिकात् च अपि विशेष-लाभात् प्रत्यक्षतो ज्ञानि-सुखस्य च एव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
आर्य आर्य pos=a,comp=y
चतुष्टयस्य चतुष्टय pos=n,g=n,c=6,n=s
क्लेश क्लेश pos=n,comp=y
एक एक pos=n,comp=y
देशस्य देश pos=n,g=m,c=6,n=s
pos=i
विप्रयोगात् विप्रयोग pos=n,g=m,c=5,n=s
प्रत्यात्मिकात् प्रत्यात्मिक pos=a,g=m,c=5,n=s
pos=i
अपि अपि pos=i
विशेष विशेष pos=n,comp=y
लाभात् लाभ pos=n,g=m,c=5,n=s
प्रत्यक्षतो प्रत्यक्ष pos=n,g=n,c=5,n=s
ज्ञानि ज्ञानिन् pos=a,comp=y
सुखस्य सुख pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i