Original

अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्व् अकथं कथः सन् ।विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिम् आप ॥ २७ ॥

Segmented

अथ आत्म-दृष्टिम् सकलाम् विधूय चतुर्षु सत्येषु अकथंकथः सन् विशुद्ध-शील-व्रत-दृष्ट-धर्मा धर्मस्य पूर्वाम् फल-भूमिम् आप

Analysis

Word Lemma Parse
अथ अथ pos=i
आत्म आत्मन् pos=n,comp=y
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
सकलाम् सकल pos=a,g=f,c=2,n=s
विधूय विधू pos=vi
चतुर्षु चतुर् pos=n,g=n,c=7,n=p
सत्येषु सत्य pos=n,g=n,c=7,n=p
अकथंकथः अकथंकथ pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
विशुद्ध विशुध् pos=va,comp=y,f=part
शील शील pos=n,comp=y
व्रत व्रत pos=n,comp=y
दृष्ट दृश् pos=va,comp=y,f=part
धर्मा धर्मन् pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
फल फल pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit