Original

आर्यैर् बलैः पञ्चभिर् एव पञ्च चेतःखिलान्य् अप्रतिमैर् बभञ्ज ।मिथ्याञ्गनागांश् च तथाङ्गनागैर् विनिर्दुधावाष्टभिर् एव सोऽष्टौ ॥ २६ ॥

Segmented

आर्यैः बलैः पञ्चभिः एव पञ्च चेतः-खिलानि अप्रतिमैः बभञ्ज मिथ्या अङ्ग-नागान् च तथा अङ्ग-नागैः विनिर्दुधाव अष्टभिः एव सो ऽष्टौ

Analysis

Word Lemma Parse
आर्यैः आर्य pos=a,g=n,c=3,n=p
बलैः बल pos=n,g=n,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=n,c=3,n=p
एव एव pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
चेतः चेतस् pos=n,comp=y
खिलानि खिल pos=n,g=n,c=2,n=p
अप्रतिमैः अप्रतिम pos=a,g=n,c=3,n=p
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
मिथ्या मिथ्या pos=i
अङ्ग अङ्ग pos=n,comp=y
नागान् नाग pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
अङ्ग अङ्ग pos=n,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
विनिर्दुधाव विनिर्धू pos=v,p=3,n=s,l=lit
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽष्टौ अष्टन् pos=n,g=m,c=2,n=p