Original

स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन ।दुःखस्य हेतूंश् चतुरश् चतुर्भिः स्वैः स्वैः प्रचारायतनैर् ददार ॥ २५ ॥

Segmented

स स्मृति-उपस्थान-मयैः पृषत्कैः शत्रून् विपर्यास-मयान् क्षणेन दुःखस्य हेतून् चतुरः चतुर्भिः स्वैः स्वैः प्रचार-आयतनैः ददार

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्मृति स्मृति pos=n,comp=y
उपस्थान उपस्थान pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
विपर्यास विपर्यास pos=n,comp=y
मयान् मय pos=a,g=m,c=2,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
हेतून् हेतु pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
प्रचार प्रचार pos=n,comp=y
आयतनैः आयतन pos=n,g=n,c=3,n=p
ददार दृ pos=v,p=3,n=s,l=lit