Original

ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः ।मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचुमूं जगाहे ॥ २४ ॥

Segmented

ततः स बोधि-अङ्ग-शित-आत्त-शस्त्रः सम्यक् प्रधान-उत्तम-वाहन-स्थः मार्ग-अङ्ग-मातङ्गवता बलेन शनैः शनैः क्लेश-चमूम् जगाहे

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
बोधि बोधि pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
शित शा pos=va,comp=y,f=part
आत्त आदा pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
प्रधान प्रधान pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
वाहन वाहन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मार्ग मार्ग pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
मातङ्गवता मातङ्गवत् pos=a,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
शनैः शनैस् pos=i
शनैः शनैस् pos=i
क्लेश क्लेश pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
जगाहे गाह् pos=v,p=3,n=s,l=lit