Original

सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः ।क्लेशारिभिश् चित्तरणाजिरस्थैः सार्धं युयुस्त्सुर् विजयाय तस्थौ ॥ २३ ॥

Segmented

सत्-ज्ञान-चापः स्मृति-वर्म बद्ध्वा विशुद्ध-शील-व्रत-वाहन-स्थः क्लेश-अरिभिः चित्त-रण-अजिर-स्थैः सार्धम् युयुत्सुः विजयाय तस्थौ

Analysis

Word Lemma Parse
सत् सत् pos=a,comp=y
ज्ञान ज्ञान pos=n,comp=y
चापः चाप pos=n,g=m,c=1,n=s
स्मृति स्मृति pos=n,comp=y
वर्म वर्मन् pos=n,g=n,c=2,n=s
बद्ध्वा बन्ध् pos=vi
विशुद्ध विशुध् pos=va,comp=y,f=part
शील शील pos=n,comp=y
व्रत व्रत pos=n,comp=y
वाहन वाहन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
क्लेश क्लेश pos=n,comp=y
अरिभिः अरि pos=n,g=m,c=3,n=p
चित्त चित्त pos=n,comp=y
रण रण pos=n,comp=y
अजिर अजिर pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit