Original

ततः स वातं व्यजनाद् इवोष्णे काष्ठाश्रितं निर्मथनाद् इवाग्निम् ।अन्तःक्षितिस्थं खननाद् इवाम्भो लोकत्तरं वर्तिम दुरापम् आप ॥ २२ ॥

Segmented

ततः स वातम् व्यजनात् इव उष्णे काष्ठ-आश्रितम् निर्मथनात् इव अग्निम् अन्तः क्षिति-स्थम् खननात् इव अम्भः लोकोत्तरम् वर्त्म दुरापम् आप

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वातम् वात pos=n,g=m,c=2,n=s
व्यजनात् व्यजन pos=n,g=n,c=5,n=s
इव इव pos=i
उष्णे उष्ण pos=n,g=n,c=7,n=s
काष्ठ काष्ठ pos=n,comp=y
आश्रितम् आश्रि pos=va,g=m,c=2,n=s,f=part
निर्मथनात् निर्मथन pos=n,g=n,c=5,n=s
इव इव pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अन्तः अन्तर् pos=i
क्षिति क्षिति pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
खननात् खनन pos=n,g=n,c=5,n=s
इव इव pos=i
अम्भः अम्भस् pos=n,g=n,c=2,n=s
लोकोत्तरम् लोकोत्तर pos=a,g=n,c=2,n=s
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
दुरापम् दुराप pos=a,g=n,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit