Original

यतश् च संस्करागतं विविक्तं न कारकः कश् चन वेदको वा ।सामग्र्यथः संभवति प्रवृत्तिः शून्यं ततो लोकम् इमं ददर्श ॥ २० ॥

Segmented

यतस् च संस्कार-गतम् विविक्तम् न कारकः कश्चन वेदको वा सामग्र्यतः सम्भवति प्रवृत्तिः शून्यम् ततो लोकम् इमम् ददर्श

Analysis

Word Lemma Parse
यतस् यतस् pos=i
pos=i
संस्कार संस्कार pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
विविक्तम् विविच् pos=va,g=n,c=1,n=s,f=part
pos=i
कारकः कारक pos=a,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
वेदको वेदक pos=a,g=m,c=1,n=s
वा वा pos=i
सामग्र्यतः सामग्र्य pos=n,g=n,c=5,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
शून्यम् शून्य pos=a,g=m,c=2,n=s
ततो ततस् pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit