Original

तत्रावकाशं मृदुनीलशष्पं ददर्श सान्तं तरुषण्डवन्तम् ।निःशब्दया निम्नगयोपगूढं वैडूर्यनीलोदकया वहन्त्या ॥ २ ॥

Segmented

तत्र अवकाशम् मृदु-नील-शष्पम् ददर्श शान्तम् तरु-षण्डवन्तम् निःशब्दया निम्नगया उपगूढम् वैडूर्य-नील-उदकया वहन्त्या

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अवकाशम् अवकाश pos=n,g=m,c=2,n=s
मृदु मृदु pos=a,comp=y
नील नील pos=a,comp=y
शष्पम् शष्प pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
तरु तरु pos=n,comp=y
षण्डवन्तम् षण्डवत् pos=a,g=m,c=2,n=s
निःशब्दया निःशब्द pos=a,g=f,c=3,n=s
निम्नगया निम्नगा pos=n,g=f,c=3,n=s
उपगूढम् उपगुह् pos=va,g=m,c=2,n=s,f=part
वैडूर्य वैडूर्य pos=n,comp=y
नील नील pos=a,comp=y
उदकया उदक pos=n,g=f,c=3,n=s
वहन्त्या वह् pos=va,g=f,c=3,n=s,f=part