Original

यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः ।दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखम् इति व्यपश्यत् ॥ १९ ॥

Segmented

यतः प्रसूतस्य च कर्म-योगः प्रसज्यते बन्ध-विघात-हेतुः दुःख-प्रतीकार-विधौ सुख-आख्ये ततो भवम् दुःखम् इति व्यपश्यत्

Analysis

Word Lemma Parse
यतः यतस् pos=i
प्रसूतस्य प्रसू pos=va,g=m,c=6,n=s,f=part
pos=i
कर्म कर्मन् pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
प्रसज्यते प्रसञ्ज् pos=v,p=3,n=s,l=lat
बन्ध बन्ध pos=n,comp=y
विघात विघात pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
प्रतीकार प्रतीकार pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
सुख सुख pos=n,comp=y
आख्ये आख्या pos=n,g=m,c=7,n=s
ततो ततस् pos=i
भवम् भव pos=n,g=m,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
इति इति pos=i
व्यपश्यत् विपश् pos=v,p=3,n=s,l=lan