Original

यस्माद् अभूत्वा भवतीह सर्वं भूत्वा च भूयो न भवत्य् अवश्यम् ।सहेकुतं च क्षयिहेतुमच् च तस्माद् अनित्यं जगद् इत्य् अविन्दत् ॥ १८ ॥

Segmented

यस्माद् अ भूत्वा भवति इह सर्वम् भूत्वा च भूयो न भवति अवश्यम् स हेतुकम् च क्षयि हेतुमत् च तस्मात् अनित्यम् जगत् इति अविन्दत्

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
pos=i
भूत्वा भू pos=vi
भवति भू pos=v,p=3,n=s,l=lat
इह इह pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
भूत्वा भू pos=vi
pos=i
भूयो भूयस् pos=i
pos=i
भवति भू pos=v,p=3,n=s,l=lat
अवश्यम् अवश्यम् pos=i
pos=i
हेतुकम् हेतुक pos=a,g=n,c=1,n=s
pos=i
क्षयि क्षयिन् pos=a,g=n,c=1,n=s
हेतुमत् हेतुमत् pos=a,g=n,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
इति इति pos=i
अविन्दत् विद् pos=v,p=3,n=s,l=lan