Original

अनित्यतस् तत्र हि शून्यतश् च निरात्मतो दुःखत एव चापि ।मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयां चकार ॥ १७ ॥

Segmented

अनित्यतः तत्र हि शून्यतः च निरात्मतो दुःखत एव च अपि मार्ग-प्रवेकेण स लौकिकेन क्लेश-द्रुमम् संचलयांचकार

Analysis

Word Lemma Parse
अनित्यतः अनित्य pos=a,g=m,c=5,n=s
तत्र तत्र pos=i
हि हि pos=i
शून्यतः शून्य pos=a,g=m,c=5,n=s
pos=i
निरात्मतो निरात्मन् pos=a,g=m,c=5,n=s
दुःखत दुःख pos=a,g=m,c=5,n=s
एव एव pos=i
pos=i
अपि अपि pos=i
मार्ग मार्ग pos=n,comp=y
प्रवेकेण प्रवेक pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
लौकिकेन लौकिक pos=a,g=m,c=3,n=s
क्लेश क्लेश pos=n,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
संचलयांचकार संचलय् pos=v,p=3,n=s,l=lit