Original

स रूपिणं कृत्स्नम् अरूपिणं च सारं दिदृक्षुर् विचिकाय कायम् ।अथाशुचिं दुःखम् अनित्यम् अस्वं निरात्मकं चैव चिकाय कायम् ॥ १६ ॥

Segmented

स रूपिणम् कृत्स्नम् अरूपिणम् च सारम् दिदृक्षुः विचिकाय कायम् अथा अशुचिम् दुःखम् अनित्यम् अस्वम् निरात्मकम् च एव चिकाय कायम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
अरूपिणम् अरूपिन् pos=a,g=m,c=2,n=s
pos=i
सारम् सार pos=n,g=m,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
विचिकाय विचि pos=v,p=3,n=s,l=lit
कायम् काय pos=n,g=m,c=2,n=s
अथा अथ pos=i
अशुचिम् अशुचि pos=a,g=m,c=2,n=s
दुःखम् दुःख pos=a,g=m,c=2,n=s
अनित्यम् अनित्य pos=a,g=m,c=2,n=s
अस्वम् अस्व pos=a,g=m,c=2,n=s
निरात्मकम् निरात्मक pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
चिकाय चि pos=v,p=3,n=s,l=lit
कायम् काय pos=n,g=m,c=2,n=s