Original

संभारतः प्रत्ययतः स्वभावाद् आस्वादतो दोषविशेषतश् च ।अथात्मवान् निःसरणात्मतश् च धर्मेषु चक्रे विधिवत् परीक्षाम् ॥ १५ ॥

Segmented

सम्भारतः प्रत्ययतः स्वभावात् आस्वादतः दोष-विशेषतः च अथा आत्मवान् निःसरण-आत्मतः च धर्मेषु चक्रे विधिवत् परीक्षाम्

Analysis

Word Lemma Parse
सम्भारतः सम्भार pos=n,g=m,c=5,n=s
प्रत्ययतः प्रत्यय pos=n,g=m,c=5,n=s
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
आस्वादतः आस्वाद pos=n,g=m,c=5,n=s
दोष दोष pos=n,comp=y
विशेषतः विशेष pos=n,g=m,c=5,n=s
pos=i
अथा अथ pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
निःसरण निःसरण pos=n,comp=y
आत्मतः आत्मन् pos=n,g=m,c=5,n=s
pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
परीक्षाम् परीक्षा pos=n,g=f,c=2,n=s