Original

यः स्यान् निकेतस् तमसोऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः ।यस्मात् तु मोक्षाय स पात्रभूतस् तस्मान् मनः स्वात्मनि संजहार ॥ १४ ॥

Segmented

यः स्यात् निकेतः तमसः ऽनिकेतः श्रुत्वा अपि तत्त्वम् स भवेत् प्रमत्तः यस्मात् तु मोक्षाय स पात्र-भूतः तस्मात् मनः स्व-आत्मनि संजहार

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
निकेतः निकेत pos=n,g=m,c=1,n=s
तमसः तमस् pos=n,g=n,c=6,n=s
ऽनिकेतः अनिकेत pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
अपि अपि pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रमत्तः प्रमद् pos=va,g=m,c=1,n=s,f=part
यस्मात् यस्मात् pos=i
तु तु pos=i
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
पात्र पात्र pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
मनः मनस् pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
संजहार संहृ pos=v,p=3,n=s,l=lit