Original

स दुःखजालान् महतो मुकुक्षुर् विमोक्षमार्गाधिगमे विविक्षुः ।पन्थानम् आर्यं परमं दिदृक्षुः शमं ययौ किं चिद् उपात्तचक्षुः ॥ १३ ॥

Segmented

स दुःख-जालात् महतः मुमुक्षुः विमोक्ष-मार्ग-अधिगमे विविक्षुः पन्थानम् आर्यम् परमम् दिदृक्षुः शमम् ययौ किंचिद् उपात्त-चक्षुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
जालात् जाल pos=n,g=n,c=5,n=s
महतः महत् pos=a,g=n,c=5,n=s
मुमुक्षुः मुमुक्षु pos=a,g=m,c=1,n=s
विमोक्ष विमोक्ष pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
अधिगमे अधिगम pos=n,g=m,c=7,n=s
विविक्षुः विविक्षु pos=a,g=m,c=1,n=s
पन्थानम् पथिन् pos=n,g=m,c=2,n=s
आर्यम् आर्य pos=a,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उपात्त उपदा pos=va,comp=y,f=part
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s