Original

विमोक्षकामस्य हि योगिनोऽपि मनः पुरं ज्णानविधिश् च दण्डः ।गुणाश् च मित्राण्य् अरयश् च दोषा भूमिर् विमुक्तिर् यतते यदर्थम् ॥ १२ ॥

Segmented

विमोक्ष-कामस्य हि योगिनो ऽपि मनः पुरम् ज्ञान-विधिः च दण्डः गुणाः च मित्राणि अरयः च दोषा भूमिः विमुक्तिः यतते यत् अर्थम्

Analysis

Word Lemma Parse
विमोक्ष विमोक्ष pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
हि हि pos=i
योगिनो योगिन् pos=n,g=m,c=6,n=s
ऽपि अपि pos=i
मनः मनस् pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
मित्राणि मित्र pos=n,g=n,c=1,n=p
अरयः अरि pos=n,g=m,c=1,n=p
pos=i
दोषा दोष pos=n,g=m,c=1,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
विमुक्तिः विमुक्ति pos=n,g=f,c=1,n=s
यतते यत् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s