Original

पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विघृह्य ।राजा यथाप्नोति हि गाम् अपूर्वां नीतिर् मुकुक्षोर् अपि सैव योगे ॥ ११ ॥

Segmented

पुरम् विधाय अनुविधाय दण्डम् मित्राणि संगृह्य रिपून् विगृह्य राजा यथा आप्नोति हि गाम् अपूर्वाम् नीतिः मुमुक्षोः अपि सा एव योगे

Analysis

Word Lemma Parse
पुरम् पुर pos=n,g=n,c=2,n=s
विधाय विधा pos=vi
अनुविधाय अनुविधा pos=vi
दण्डम् दण्ड pos=n,g=m,c=2,n=s
मित्राणि मित्र pos=n,g=n,c=2,n=p
संगृह्य संग्रह् pos=vi
रिपून् रिपु pos=n,g=m,c=2,n=p
विगृह्य विग्रह् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
हि हि pos=i
गाम् गो pos=n,g=f,c=2,n=s
अपूर्वाम् अपूर्व pos=a,g=f,c=2,n=s
नीतिः नीति pos=n,g=f,c=1,n=s
मुमुक्षोः मुमुक्षु pos=a,g=m,c=6,n=s
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
योगे योग pos=n,g=m,c=7,n=s