Original

अथैवम् आदेसिततत्त्वमार्गो नन्दस् तदा प्राप्तविमोक्षमार्गः ।सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ॥ १ ॥

Segmented

अथ एवम् आदेशित-तत्त्व-मार्गः नन्दः तदा प्राप्त-विमोक्ष-मार्गः सर्वेण भावेन गुरौ प्रणम्य क्लेश-प्रहाणाय वनम् जगाम

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
आदेशित आदेशय् pos=va,comp=y,f=part
तत्त्व तत्त्व pos=n,comp=y
मार्गः मार्ग pos=n,g=m,c=1,n=s
नन्दः नन्द pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
विमोक्ष विमोक्ष pos=n,comp=y
मार्गः मार्ग pos=n,g=m,c=1,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
भावेन भाव pos=n,g=m,c=3,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
प्रणम्य प्रणम् pos=vi
क्लेश क्लेश pos=n,comp=y
प्रहाणाय प्रहाण pos=n,g=n,c=4,n=s
वनम् वन pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit