Original

कृष्ट्वा गां परिपाल्य च श्रमशतैर् अश्नोति सस्यशारियंयत्नेन प्रविगाह्य सागरजलं रत्नश्रिया क्रीडति ।शत्रूणाम् अवधूय वीर्यम् इषुभिर् भुङ्क्ते नरेन्द्रश्रियंतद् वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्द्धयः ॥ ९८ ॥

Segmented

कृष्ट्वा गाम् परिपाल्य च श्रम-शतैः अश्नोति सस्य-श्रियम् यत्नेन प्रविगाह्य सागर-जलम् रत्न-श्रिया क्रीडति शत्रूणाम् अवधूय वीर्यम् इषुभिः भुङ्क्ते नरेन्द्र-श्रियम् तत् वीर्यम् कुरु शान्तये विनियतम् वीर्ये हि सर्व-ऋद्धयः

Analysis

Word Lemma Parse
कृष्ट्वा कृष् pos=vi
गाम् गो pos=n,g=m,c=2,n=s
परिपाल्य परिपालय् pos=vi
pos=i
श्रम श्रम pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अश्नोति अश् pos=v,p=3,n=s,l=lat
सस्य सस्य pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
प्रविगाह्य प्रविगाह् pos=vi
सागर सागर pos=n,comp=y
जलम् जल pos=n,g=n,c=2,n=s
रत्न रत्न pos=n,comp=y
श्रिया श्री pos=n,g=f,c=3,n=s
क्रीडति क्रीड् pos=v,p=3,n=s,l=lat
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
अवधूय अवधू pos=vi
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
नरेन्द्र नरेन्द्र pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
शान्तये शान्ति pos=n,g=f,c=4,n=s
विनियतम् विनियम् pos=va,g=n,c=2,n=s,f=part
वीर्ये वीर्य pos=n,g=n,c=2,n=d
हि हि pos=i
सर्व सर्व pos=n,comp=y
ऋद्धयः ऋद्धि pos=n,g=f,c=1,n=p