Original

अनिक्षिप्तोत्साहो यदि खनति गां वारि लभतेप्रसक्तं व्यामथ्नन् ज्वलनम् अरणिभ्यां जनयति ।प्रयुक्ता योगे तु ध्रुवम् उपलभन्ते श्रमफलंद्रुतं नित्यं यान्तो गिरिम् अपि हि भिन्दन्ति सरितः ॥ ९७ ॥

Segmented

अ निक्षिप्त-उत्साहः यदि खनति गाम् वारि लभते प्रसक्तम् व्यामथ्नन् ज्वलनम् अरणिभ्याम् जनयति प्रयुक्ता योगे तु ध्रुवम् उपलभन्ते श्रम-फलम् द्रुतम् नित्यम् यान्त्यो गिरिम् अपि हि भिन्दन्ति सरितः

Analysis

Word Lemma Parse
pos=i
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
उत्साहः उत्साह pos=n,g=m,c=1,n=s
यदि यदि pos=i
खनति खन् pos=v,p=3,n=s,l=lat
गाम् गो pos=n,g=m,c=2,n=s
वारि वारि pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
प्रसक्तम् प्रसक्तम् pos=i
व्यामथ्नन् व्यामथ् pos=va,g=m,c=1,n=s,f=part
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
अरणिभ्याम् अरणि pos=n,g=f,c=5,n=d
जनयति जनय् pos=v,p=3,n=s,l=lat
प्रयुक्ता प्रयुज् pos=va,g=m,c=1,n=p,f=part
योगे योग pos=n,g=m,c=7,n=s
तु तु pos=i
ध्रुवम् ध्रुवम् pos=i
उपलभन्ते उपलभ् pos=v,p=3,n=p,l=lat
श्रम श्रम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
द्रुतम् द्रुतम् pos=i
नित्यम् नित्यम् pos=i
यान्त्यो या pos=va,g=f,c=1,n=p,f=part
गिरिम् गिरि pos=n,g=m,c=2,n=s
अपि अपि pos=i
हि हि pos=i
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
सरितः सरित् pos=n,g=f,c=1,n=p