Original

नयं श्रुत्वा शक्तो यद् अयम् अभिवृद्धिं न लभतेपरं धर्मं ज्ञात्वा यद् उपरि निवासं न लभते ।गृहं त्यक्त्वा मुक्तौ यद् अयम् उपशान्तिं न लभतेनिमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः ॥ ९६ ॥

Segmented

नयम् श्रुत्वा शक्तो यत् अयम् अभिवृद्धिम् न लभते परम् धर्मम् ज्ञात्वा यत् उपरि निवासम् न लभते गृहम् त्यक्त्वा मुक्तौ यत् अयम् उपशान्तिम् न लभते निमित्तम् कौसीद्यम् भवति पुरुषस्य अत्र न रिपुः

Analysis

Word Lemma Parse
नयम् नय pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
यत् यत् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अभिवृद्धिम् अभिवृद्धि pos=n,g=f,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
यत् यत् pos=i
उपरि उपरि pos=i
निवासम् निवास pos=n,g=m,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
गृहम् गृह pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
मुक्तौ मुक्ति pos=n,g=f,c=7,n=s
यत् यत् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
उपशान्तिम् उपशान्ति pos=n,g=f,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
कौसीद्यम् कौसीद्य pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
pos=i
रिपुः रिपु pos=n,g=m,c=1,n=s