Original

अलब्धस्यालाभो नियतम् उपलब्धस्य विगमस्तथैवात्मावज्ञा कृपञम् अधिकेभ्यः परिभवः ।तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमोनृणां निर्वीर्याणां भवति विनिपातश् च भवति ॥ ९५ ॥

Segmented

अलब्धस्य अलाभः नियतम् उपलब्धस्य विगमः तथा एव आत्म-अवज्ञा कृपणम् अधिकेभ्यः परिभवः तमो निस्तेजः-त्वम् श्रुति-नियम-तुष्टि-व्युपरमः नृणाम् निर्वीर्याणाम् भवति विनिपातः च भवति

Analysis

Word Lemma Parse
अलब्धस्य अलब्ध pos=a,g=n,c=6,n=s
अलाभः अलाभ pos=n,g=m,c=1,n=s
नियतम् नियतम् pos=i
उपलब्धस्य उपलभ् pos=va,g=n,c=6,n=s,f=part
विगमः विगम pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
अवज्ञा अवज्ञा pos=n,g=f,c=1,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
अधिकेभ्यः अधिक pos=a,g=m,c=5,n=p
परिभवः परिभव pos=n,g=m,c=1,n=s
तमो तमस् pos=n,g=n,c=1,n=s
निस्तेजः निस्तेजस् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
श्रुति श्रुति pos=n,comp=y
नियम नियम pos=n,comp=y
तुष्टि तुष्टि pos=n,comp=y
व्युपरमः व्युपरम pos=n,g=m,c=1,n=s
नृणाम् नृ pos=n,g=m,c=6,n=p
निर्वीर्याणाम् निर्वीर्य pos=a,g=m,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
विनिपातः विनिपात pos=n,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat