Original

वीर्यं परं कार्यकृतौ हि मूलं वीर्याद् ऋते का चन नास्ति सिद्धिः ।उदेति वीर्याद् इह सर्वसंपन् निर्वीर्यता चेत् सकलश् च पाप्मा ॥ ९४ ॥

Segmented

वीर्यम् परम् कार्य-कृतौ हि मूलम् वीर्यात् ऋते काचन ना अस्ति सिद्धिः उदेति वीर्यात् इह सर्व-संपद् निर्वीर्य-ता चेत् सकलः च पाप्मा

Analysis

Word Lemma Parse
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
कार्य कार्य pos=n,comp=y
कृतौ कृति pos=n,g=f,c=7,n=s
हि हि pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
ऋते ऋते pos=i
काचन कश्चन pos=n,g=f,c=1,n=s
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
उदेति उदि pos=v,p=3,n=s,l=lat
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
इह इह pos=i
सर्व सर्व pos=n,comp=y
संपद् सम्पद् pos=n,g=f,c=1,n=s
निर्वीर्य निर्वीर्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
चेत् चेद् pos=i
सकलः सकल pos=a,g=m,c=1,n=s
pos=i
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s