Original

द्रव्यं यथा स्यात् कटुकं रसेन तच् चोपयुक्तं मधुरं विपाके ।तथैव वीर्यं कटुकं श्रमेण तस्यार्थसिद्ध्यै मधुरो विपाकः ॥ ९३ ॥

Segmented

द्रव्यम् यथा स्यात् कटुकम् रसेन तत् च उपयुक्तम् मधुरम् विपाके तथा एव वीर्यम् कटुकम् श्रमेण तस्य अर्थ-सिद्ध्यै मधुरो विपाकः

Analysis

Word Lemma Parse
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कटुकम् कटुक pos=a,g=n,c=1,n=s
रसेन रस pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
उपयुक्तम् उपयुज् pos=va,g=n,c=1,n=s,f=part
मधुरम् मधुर pos=a,g=n,c=1,n=s
विपाके विपाक pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
कटुकम् कटुक pos=a,g=n,c=1,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्ध्यै सिद्धि pos=n,g=f,c=4,n=s
मधुरो मधुर pos=a,g=m,c=1,n=s
विपाकः विपाक pos=n,g=m,c=1,n=s