Original

यं विक्रमं योगविधाव् अकुर्वंस् तम् एव शीघ्रं विधिवत् कुरुष्व ।ततः पदं प्राप्स्यसि तैर् अवाप्तं सुखावृतैस् त्वं निवतं नियतं यशश् च ॥ ९२ ॥

Segmented

यम् विक्रमम् योग-विधौ अकुर्वन् तम् एव शीघ्रम् विधिवत् कुरुष्व ततः पदम् प्राप्स्यसि तैः अवाप्तम् सुख-आवृतैः त्वम् नियतम् यशः च

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
योग योग pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
शीघ्रम् शीघ्रम् pos=i
विधिवत् विधिवत् pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
ततः ततस् pos=i
पदम् पद pos=n,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
तैः तद् pos=n,g=m,c=3,n=p
अवाप्तम् अवाप् pos=va,g=n,c=2,n=s,f=part
सुख सुख pos=n,comp=y
आवृतैः आवृ pos=va,g=m,c=3,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
नियतम् नियतम् pos=i
यशः यशस् pos=n,g=n,c=2,n=s
pos=i