Original

शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः ।सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश् च गवां पतिश् च ॥ ९१ ॥

Segmented

शारद्वती-पुत्र-सुबाहु-चुन्दाः कोन्देय-काप्य-भृगु-कुण्ठधानाः स शैवलौ रेवत-कौष्ठिलौ च मौद्गल्य-गोत्रः च गवांपतिः च

Analysis

Word Lemma Parse
शारद्वती शारद्वती pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
सुबाहु सुबाहु pos=n,comp=y
चुन्दाः चुन्द pos=n,g=m,c=1,n=p
कोन्देय कोन्देय pos=n,comp=y
काप्य काप्य pos=n,comp=y
भृगु भृगु pos=n,comp=y
कुण्ठधानाः कुण्ठधान pos=n,g=m,c=1,n=p
pos=i
शैवलौ शैवल pos=n,g=m,c=1,n=d
रेवत रेवत pos=n,comp=y
कौष्ठिलौ कौष्ठिल pos=n,g=m,c=1,n=d
pos=i
मौद्गल्य मौद्गल्य pos=n,comp=y
गोत्रः गोत्र pos=n,g=m,c=1,n=s
pos=i
गवांपतिः गवाम्पति pos=n,g=m,c=1,n=s
pos=i