Original

स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः ।पूर्णश् च पूर्णश् च स पूर्णकश् च शोनापरान्तश् च स पूर्ण एव ॥ ९० ॥

Segmented

स कप्फिनः काश्यप औरुविल्वो महा-महाकाश्यप-तिष्य-नन्दाः पूर्णः च पूर्णः च स पूर्णकः च शोनापरान्तः च स पूर्ण एव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कप्फिनः कप्फिन pos=n,g=m,c=1,n=s
काश्यप काश्यप pos=n,g=m,c=1,n=s
औरुविल्वो औरुविल्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
महाकाश्यप महाकाश्यप pos=n,comp=y
तिष्य तिष्य pos=n,comp=y
नन्दाः नन्द pos=n,g=m,c=1,n=p
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
pos=i
पूर्णः पूर्ण pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
पूर्णकः पूर्णक pos=n,g=m,c=1,n=s
pos=i
शोनापरान्तः शोनापरान्त pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
पूर्ण पूर्ण pos=a,g=m,c=1,n=s
एव एव pos=i