Original

क्षेमाजितो नन्दकनन्दमाता वुपालिवागीशयशाओयशोदाः ।महाह्वयो वल्कलिराष्ट्रपालौ सुदर्शअनस्वागतमेघिकाश् च ॥ ८९ ॥

Segmented

क्षेम-अजितः नन्दक-नन्दमाता वुपालि-वागीश-यशः-यशोदाः महाह्वयो वल्कलि-राष्ट्रपालौ सुदर्शन-स्वागत-मेधिकाः च

Analysis

Word Lemma Parse
क्षेम क्षेम pos=n,comp=y
अजितः अजित pos=n,g=m,c=1,n=s
नन्दक नन्दक pos=n,comp=y
नन्दमाता नन्दमातृ pos=n,g=m,c=1,n=s
वुपालि वुपालि pos=n,comp=y
वागीश वागीश pos=n,comp=y
यशः यशस् pos=n,comp=y
यशोदाः यशोद pos=n,g=m,c=1,n=p
महाह्वयो महाह्वय pos=n,g=m,c=1,n=s
वल्कलि वल्कलिन् pos=n,comp=y
राष्ट्रपालौ राष्ट्रपाल pos=n,g=m,c=1,n=d
सुदर्शन सुदर्शन pos=n,comp=y
स्वागत स्वागत pos=n,comp=y
मेधिकाः मेधिक pos=n,g=m,c=1,n=p
pos=i