Original

भद्दालिभद्रायणसर्पदाससुभूतिगोदत्त्सुजातवत्साः ।संग्रामजिद्भद्रजिदश्वजिच् च श्रोणश् च शोणश् च स कोटिकर्णः ॥ ८८ ॥

Segmented

भद्दालि-भद्रायण-सर्पदास-सुभूति-गोदत्त-सुजात-वत्साः संग्रामजिद् भद्रजिद् अश्वजित् च श्रोणः च शोणः च च कोटिकर्णः

Analysis

Word Lemma Parse
भद्दालि भद्दालिन् pos=n,comp=y
भद्रायण भद्रायण pos=n,comp=y
सर्पदास सर्पदास pos=n,comp=y
सुभूति सुभूति pos=n,comp=y
गोदत्त गोदत्त pos=n,comp=y
सुजात सुजात pos=n,comp=y
वत्साः वत्स pos=n,g=m,c=1,n=p
संग्रामजिद् संग्रामजित् pos=n,g=m,c=1,n=s
भद्रजिद् भद्रजित् pos=n,g=m,c=1,n=s
अश्वजित् अश्वजित् pos=n,g=m,c=1,n=s
pos=i
श्रोणः श्रोण pos=n,g=m,c=1,n=s
pos=i
शोणः शोण pos=n,g=m,c=1,n=s
pos=i
pos=i
कोटिकर्णः कोटिकर्ण pos=n,g=m,c=1,n=s