Original

कौण्डिन्यननदकृमिलानिरुद्धास् तिप्योपसेनौ विमलोऽथ राधः ।बाष्पोत्तरौ धौतकिमोहराजौ कात्यायनद्रव्यपिनिन्दवत्साः ॥ ८७ ॥

Segmented

कौण्डिन्य-नन्द-कृमिल-अनिरुद्धाः तिष्य-उपसेनौ विमलो ऽथ राधः बाष्प-उत्तरौ धौतकि-मोहराजौ कात्यायन-द्रव्य-पिलिन्दवत्साः

Analysis

Word Lemma Parse
कौण्डिन्य कौण्डिन्य pos=n,comp=y
नन्द नन्द pos=n,comp=y
कृमिल कृमिल pos=n,comp=y
अनिरुद्धाः अनिरुद्ध pos=n,g=m,c=1,n=p
तिष्य तिष्य pos=n,comp=y
उपसेनौ उपसेन pos=n,g=m,c=1,n=d
विमलो विमल pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
राधः राध pos=n,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
उत्तरौ उत्तर pos=n,g=m,c=1,n=d
धौतकि धौतकि pos=n,comp=y
मोहराजौ मोहराज pos=n,g=m,c=1,n=d
कात्यायन कात्यायन pos=n,comp=y
द्रव्य द्रव्य pos=n,comp=y
पिलिन्दवत्साः पिलिन्दवत्स pos=n,g=m,c=1,n=p