Original

एतान्य् अरण्यान्य् अभितः शिवानि योगानुकूलान्य् अजनेरितानि ।कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम् ॥ ८६ ॥

Segmented

एतानि अरण्यानि अभितस् शिवानि योग-अनुकूलानि अजन-ईरितानि कायस्य कृत्वा प्रविवेक-मात्रम् क्लेश-प्रहाणाय भजस्व मार्गम्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=2,n=p
अरण्यानि अरण्य pos=n,g=n,c=2,n=p
अभितस् अभितस् pos=i
शिवानि शिव pos=a,g=n,c=2,n=p
योग योग pos=n,comp=y
अनुकूलानि अनुकूल pos=a,g=n,c=2,n=p
अजन अजन pos=n,comp=y
ईरितानि ईरय् pos=va,g=n,c=2,n=p,f=part
कायस्य काय pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
प्रविवेक प्रविवेक pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
क्लेश क्लेश pos=n,comp=y
प्रहाणाय प्रहाण pos=n,g=n,c=4,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
मार्गम् मार्ग pos=n,g=m,c=2,n=s