Original

तद् आर्यसत्याधिगमाय पूर्वं विशोधयानेन नयेन मार्गम् ।यात्रागतः शत्रुविनिग्रहार्थं राजेव्य् लक्ष्मीम् अजितां जिगीषन् ॥ ८५ ॥

Segmented

तदा आर्य-सत्य-अधिगमाय पूर्वम् विशोधय अनेन नयेन मार्गम् यात्रा-गतः शत्रु-विनिग्रह-अर्थम् राजा इव लक्ष्मीम् अजिताम् जिगीषन्

Analysis

Word Lemma Parse
तदा तदा pos=i
आर्य आर्य pos=a,comp=y
सत्य सत्य pos=n,comp=y
अधिगमाय अधिगम pos=n,g=m,c=4,n=s
पूर्वम् पूर्वम् pos=i
विशोधय विशोधय् pos=v,p=2,n=s,l=lot
अनेन इदम् pos=n,g=m,c=3,n=s
नयेन नय pos=n,g=m,c=3,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
यात्रा यात्रा pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
विनिग्रह विनिग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
अजिताम् अजित pos=a,g=f,c=2,n=s
जिगीषन् जिगीष् pos=va,g=m,c=1,n=s,f=part