Original

किम् अत्र चित्रम् यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् ।आक्षिप्यमाणो हृदि तन्निमित्तैर् न क्षोभ्यते यः स कृती स धीरः ॥ ८४ ॥

Segmented

किम् अत्र चित्रम् यदि वीत-मोहः वनम् गतः स्वस्थ-मनाः न मुह्येत् आक्षिप्यमाणो हृदि तद्-निमित्तैः न क्षोभ्यते यः स कृती स धीरः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
यदि यदि pos=i
वीत वी pos=va,comp=y,f=part
मोहः मोह pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वस्थ स्वस्थ pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
pos=i
मुह्येत् मुह् pos=v,p=3,n=s,l=vidhilin
आक्षिप्यमाणो आक्षिप् pos=va,g=m,c=1,n=s,f=part
हृदि हृद् pos=n,g=n,c=7,n=s
तद् तद् pos=n,comp=y
निमित्तैः निमित्त pos=n,g=n,c=3,n=p
pos=i
क्षोभ्यते क्षोभय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s