Original

दन्तेऽपि दन्तं प्रणिधाय कामं ताल्वग्रम् उत्पीड्य च जिह्वयापि ।चित्तेन चित्तं प्ररिगृह्य चापि कार्यः प्रयत्नो न तु तेऽनुवृत्ताः ॥ ८३ ॥

Segmented

दन्ते ऽपि दन्तम् प्रणिधाय कामम् तालु-अग्रम् उत्पीड्य च जिह्वया अपि चित्तेन चित्तम् परिगृह्य च अपि कार्यः प्रयत्नो न तु ते ऽनुवृत्ताः

Analysis

Word Lemma Parse
दन्ते दन्त pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
दन्तम् दन्त pos=n,g=m,c=2,n=s
प्रणिधाय प्रणिधा pos=vi
कामम् काम pos=n,g=m,c=2,n=s
तालु तालु pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
उत्पीड्य उत्पीडय् pos=vi
pos=i
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
अपि अपि pos=i
चित्तेन चित्त pos=n,g=n,c=3,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
परिगृह्य परिग्रह् pos=vi
pos=i
अपि अपि pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
प्रयत्नो प्रयत्न pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽनुवृत्ताः अनुवृत् pos=va,g=m,c=1,n=p,f=part