Original

ते चेद् अलब्धप्रतिपक्षभावा नैवोपआम्येयुर् असद्वितर्काः ।मुहूर्तम् अप्य् अप्रतिवध्यमाना गृहे भुजङ्गा इव नाधिवास्याः ॥ ८२ ॥

Segmented

ते चेद् अलब्ध-प्रतिपक्ष-भावाः न एव उपशाम्येयुः असत्-वितर्काः मुहूर्तम् अपि अ प्रतिवध्यमानाः गृहे भुजंगा इव न अधिवास्याः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
अलब्ध अलब्ध pos=a,comp=y
प्रतिपक्ष प्रतिपक्ष pos=n,comp=y
भावाः भाव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
उपशाम्येयुः उपशम् pos=v,p=3,n=p,l=vidhilin
असत् असत् pos=a,comp=y
वितर्काः वितर्क pos=n,g=m,c=1,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
प्रतिवध्यमानाः प्रतिवध् pos=va,g=m,c=1,n=p,f=part
गृहे गृह pos=n,g=n,c=7,n=s
भुजंगा भुजंग pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
अधिवास्याः अधिवासय् pos=va,g=m,c=1,n=p,f=krtya