Original

द्रुतप्रयाणप्रभृतींश् च तीक्ष्णात् कामप्रयोगात् परिखिद्यमानः ।यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्व् अपि वरितव्यम् ॥ ८१ ॥

Segmented

द्रुत-प्रयाण-प्रभृतीन् च तीक्ष्णात् काम-प्रयोगात् परिखिद्यमानः यथा नरः संश्रयते तथा एव प्राज्ञेन दोषेषु अपि वर्तितव्यम्

Analysis

Word Lemma Parse
द्रुत द्रुत pos=a,comp=y
प्रयाण प्रयाण pos=n,comp=y
प्रभृतीन् प्रभृति pos=n,g=m,c=2,n=p
pos=i
तीक्ष्णात् तीक्ष्ण pos=a,g=m,c=5,n=s
काम काम pos=n,comp=y
प्रयोगात् प्रयोग pos=n,g=m,c=5,n=s
परिखिद्यमानः परिखिद् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
नरः नर pos=n,g=m,c=1,n=s
संश्रयते संश्रि pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
प्राज्ञेन प्राज्ञ pos=a,g=m,c=3,n=s
दोषेषु दोष pos=n,g=m,c=7,n=p
अपि अपि pos=i
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya