Original

एवंप्रकारैर् अपि यद्य् उपायैर् निवार्यमाणा न पराञ्मुखाः स्युः ।ततो यथास्थूलनिबर्हणेन सुवर्णदोषा इव ते प्रहेयाः ॥ ८० ॥

Segmented

एवम् प्रकारैः अपि यदि उपायैः निवार्यमाणाः न पराङ्मुखाः स्युः ततो यथा स्थूल-निबर्हणेन सुवर्ण-दोषाः इव ते प्रहेयाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रकारैः प्रकार pos=n,g=m,c=3,n=p
अपि अपि pos=i
यदि यदि pos=i
उपायैः उपाय pos=n,g=m,c=3,n=p
निवार्यमाणाः निवारय् pos=va,g=m,c=1,n=p,f=part
pos=i
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
ततो ततस् pos=i
यथा यथा pos=i
स्थूल स्थूल pos=a,comp=y
निबर्हणेन निबर्हण pos=n,g=n,c=3,n=s
सुवर्ण सुवर्ण pos=n,comp=y
दोषाः दोष pos=n,g=m,c=1,n=p
इव इव pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रहेयाः प्रहा pos=va,g=m,c=1,n=p,f=krtya