Original

यज् जन्म रूपस्य हि सेन्द्रियस्य दुःखस्य तन् नैकविधस्य जन्म ।यः संभवश् चास्य समुच्छ्रयस्य मृत्योष् च रोगस्य च संभवः सः ॥ ८ ॥

Segmented

यत् जन्म-रूपस्य हि स इन्द्रियस्य दुःखस्य तत् न एकविधस्य जन्म यः संभवः च अस्य समुच्छ्रयस्य मृत्योः च रोगस्य च संभवः सः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
जन्म जन्मन् pos=n,comp=y
रूपस्य रूप pos=n,g=n,c=6,n=s
हि हि pos=i
pos=i
इन्द्रियस्य इन्द्रिय pos=n,g=n,c=6,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
एकविधस्य एकविध pos=a,g=n,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
संभवः सम्भव pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समुच्छ्रयस्य समुच्छ्रय pos=n,g=m,c=6,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
pos=i
रोगस्य रोग pos=n,g=m,c=6,n=s
pos=i
संभवः सम्भव pos=n,g=m,c=1,n=s
सः तद् pos=n,g=m,c=1,n=s