Original

यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्योऽपि न दातुम् इच्छेत् ।प्राज्ञस् तथा संहरति प्रयोगं समं शुभस्याप्य् अशुभस्य दोषैः ॥ ७९ ॥

Segmented

यथा हि भीतो निशि तस्करेभ्यो द्वारम् प्रियेभ्यो ऽपि न दातुम् इच्छेत् प्राज्ञः तथा संहरति प्रयोगम् समम् शुभस्य अपि अशुभस्य दोषैः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
तस्करेभ्यो तस्कर pos=n,g=m,c=5,n=p
द्वारम् द्वार pos=n,g=n,c=2,n=s
प्रियेभ्यो प्रिय pos=a,g=m,c=4,n=p
ऽपि अपि pos=i
pos=i
दातुम् दा pos=vi
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तथा तथा pos=i
संहरति संहृ pos=v,p=3,n=s,l=lat
प्रयोगम् प्रयोग pos=n,g=m,c=2,n=s
समम् सम pos=n,g=m,c=2,n=s
शुभस्य शुभ pos=a,g=n,c=6,n=s
अपि अपि pos=i
अशुभस्य अशुभ pos=a,g=n,c=6,n=s
दोषैः दोष pos=n,g=m,c=3,n=p