Original

स्वप्तव्यम् अप्य् एव विचक्षणेन कायक्लमो वापि निषेवितव्यः ।न त्व् एव संचिन्त्यम् असन्निमित्तं यत्रावसक्तस्य भवेद् अनर्थः ॥ ७८ ॥

Segmented

स्वप्तव्यम् अपि एव विचक्षणेन काय-क्लमः वा अपि निषेवितव्यः न तु एव संचिन्त्यम् असत्-निमित्तम् यत्रा अवसक्तस्य भवेत् अनर्थः

Analysis

Word Lemma Parse
स्वप्तव्यम् स्वप् pos=va,g=n,c=1,n=s,f=krtya
अपि अपि pos=i
एव एव pos=i
विचक्षणेन विचक्षण pos=a,g=m,c=3,n=s
काय काय pos=n,comp=y
क्लमः क्लम pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
निषेवितव्यः निषेव् pos=va,g=m,c=1,n=s,f=krtya
pos=i
तु तु pos=i
एव एव pos=i
संचिन्त्यम् संचिन्तय् pos=va,g=n,c=1,n=s,f=krtya
असत् असत् pos=a,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
यत्रा यत्र pos=i
अवसक्तस्य अवसञ्ज् pos=va,g=m,c=6,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अनर्थः अनर्थ pos=n,g=m,c=1,n=s